A 162-5 Nṛtyeśvarīrahasyatantra

Manuscript culture infobox

Filmed in: A 162/5
Title: Nṛtyeśvarīrahasyatantra
Dimensions: 28 x 12.5 cm x 111 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/61
Remarks:

Reel No. A 162-5

Inventory No. 48819

Title Nṛtyeśvarītantra

Remarks

Author ?

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material paper

State incomplete; missing

Size 28.0 x 12.5 cm

Binding Hole

Folios 111

Lines per Folio 9–11

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/61

Manuscript Features

The last three folios. (109r–111r) have been written in Devanagari script.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||    ||

atha śuṣumnāyā addhaūrdhvaṃ(!) ca yāny ādhārapadmāni tāni tantrānusāreṇa (2) likhyaṃte ||    || yathā svacchandasaṃgrahe ||

addhaś(!) cordhaṃ suṣumnāyā, sahasradalasaṃyutaṃ |
raktaṃ śvetañ ca sāhasra,da(3)lasthaṃ śaktibhir yutaṃ |

urdhvādhomukham(!) īśāni, karṇṇikā keśarānvitaṃ |
śaktirūpaṃ mahādevi, kulākulamayaṃ (4) śubhaṃ | (fol. 1v1–4)

End

atha aṃkuśo yathā ||

aṃkuśe †cātubhede† ca vatī ca tathāmataḥ ||
āmrāsyākarṣadaṇḍe ca daśo cā(4)labhujaṃgame ||

tathā sāmānyacakre ca snehadhagraṃthau ca nekarā ||(!)
aṃkuśo nāma hasro yaṃ eteṣu kathito ma(5)cā(!) ||    ||

aṃkuśaṃ || agrād vākarṣaṇe paścāt || aṃkuśe kathitaḥ karaḥ ||
upadiṣṭād adhaś caiva. yadā †hasto(6)ṃkuśo† bhavat(!) ||    ||

astrādyākarṣaṇa || astrādyākarṣadaṇḍe ca tadā kavisthitiḥ(!) ||    || (fol. 111r3–6)

Colophon

iti śrī(7)śubha†rkara†viracitāyāṃ hastamuktāvalyāṃ ||    ||
iti śrīnṛtyaśvarītantre sarvvāgamasāre nṛtyaśvarī(8)sarvvasva(!) samāptaṃ ||    || śubham || ○❁ || ❁ || ❁ || (fol. 111r6–8)

Microfilm Details

Reel No. A 162/5

Date of Filming 15-10-1971

Exposures 114

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 10v–11r

Catalogued by

Date 31-01-2007