A 162-5 Nṛtyeśvarīrahasyatantra
Manuscript culture infobox
Filmed in: A 162/5
Title: Nṛtyeśvarīrahasyatantra
Dimensions: 28 x 12.5 cm x 111 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/61
Remarks:
Reel No. A 162-5
Inventory No. 48819
Title Nṛtyeśvarītantra
Remarks
Author ?
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari, Newari
Material paper
State incomplete; missing
Size 28.0 x 12.5 cm
Binding Hole
Folios 111
Lines per Folio 9–11
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/61
Manuscript Features
The last three folios. (109r–111r) have been written in Devanagari script.
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya || ||
atha śuṣumnāyā addhaūrdhvaṃ(!) ca yāny ādhārapadmāni tāni tantrānusāreṇa (2) likhyaṃte || || yathā svacchandasaṃgrahe ||
addhaś(!) cordhaṃ suṣumnāyā, sahasradalasaṃyutaṃ |
raktaṃ śvetañ ca sāhasra,da(3)lasthaṃ śaktibhir yutaṃ |
urdhvādhomukham(!) īśāni, karṇṇikā keśarānvitaṃ |
śaktirūpaṃ mahādevi, kulākulamayaṃ (4) śubhaṃ | (fol. 1v1–4)
End
atha aṃkuśo yathā ||
aṃkuśe †cātubhede† ca vatī ca tathāmataḥ ||
āmrāsyākarṣadaṇḍe ca daśo cā(4)labhujaṃgame ||
tathā sāmānyacakre ca snehadhagraṃthau ca nekarā ||(!)
aṃkuśo nāma hasro yaṃ eteṣu kathito ma(5)cā(!) || ||
aṃkuśaṃ || agrād vākarṣaṇe paścāt || aṃkuśe kathitaḥ karaḥ ||
upadiṣṭād adhaś caiva. yadā †hasto(6)ṃkuśo† bhavat(!) || ||
astrādyākarṣaṇa || astrādyākarṣadaṇḍe ca tadā kavisthitiḥ(!) || || (fol. 111r3–6)
Colophon
iti śrī(7)śubha†rkara†viracitāyāṃ hastamuktāvalyāṃ || ||
iti śrīnṛtyaśvarītantre sarvvāgamasāre nṛtyaśvarī(8)sarvvasva(!) samāptaṃ || || śubham || ○❁ || ❁ || ❁ || (fol. 111r6–8)
Microfilm Details
Reel No. A 162/5
Date of Filming 15-10-1971
Exposures 114
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 10v–11r
Catalogued by
Date 31-01-2007